A 468-34 Tripiṇḍīśrāddha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/34
Title: Tripiṇḍīśrāddha
Dimensions: 24.5 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1317
Remarks:


Reel No. A 468-34 MTM Inventory No.: 78311

Title Tripiṇḍīśrāddha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0x 11.5 cm

Folios 5

Lines per Folio 16

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1317

Manuscript Features

Incomplete; available up to 4v,

An incomplete text of Tripiṇdīśrāddha is in the exposers 2, 3, 4, 5t, 6b and 7.

An incomplete text of Rajasvalāsaṃskāra is in the exposures 5b and 6t.

Excerpts

«Begining:»

gaṃgaṇeśāya namaḥ ||

atha tripiṃḍīśrāddhaprayogaḥ ||

tīrthe gatvā śucisnātaḥ kṛtamādhyahnikakriyaḥ ||

sthalaṃ [[pra]kalpayed vidvān gomayenopalepayet ||

atha viṣṇuipūjanaṃ deśakālu smṛtvā upavītī trividhānāṃ divisthānaṃ antarikṣasthānāṃ bhūmisthānāṃ ajñātanāmagotrāṇāṃ sātvikarājasatāmasānāṃ pretānāṃ mokṣārthaṃ mama śarīra ārogyārthaṃ santatyādipratibandhanivṛtyarthaṃ ca tripiṇḍīśrāddhe adikāratāsiddhyarthaṃ mahāviṣṇoḥ pūjanaṃ kariṣye iti saṃkalpya śālagrāmopari puruṣasūktena pūjāṃ kuryāt || (fol. 1r1–6)

End

svadhāṃ vācayiṣye tyādi oṃ svadhetyantaṃ | atha prārthanā ||

divyaṃtarikṣabhūmisthāḥ sātvikā rājasās tathā |

pretā vai tāmasā ye nye śāntiṃ yacchantu tarpitāḥ ||

iti prārthya || yajamānasya(!) āśīrvādo deyaḥ || tataḥ śākapākāḥ pitṛpriyā ityādi mayā yatkṛtaṃ sātvikarājasatāmasoddeśena tripiṇḍīśrāddhaṃ tat kālāhīna (4v12–16)

=== Colophon ===x

Microfilm Details

Reel No. A 468/34

Date of Filming 25-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-05-2009

Bibliography