A 468-34 Tripiṇḍīśrāddha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/34
Title: Tripiṇḍīśrāddha
Dimensions: 24.5 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1317
Remarks:
Reel No. A 468-34 MTM Inventory No.: 78311
Title Tripiṇḍīśrāddha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0x 11.5 cm
Folios 5
Lines per Folio 16
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1317
Manuscript Features
Incomplete; available up to 4v,
An incomplete text of Tripiṇdīśrāddha is in the exposers 2, 3, 4, 5t, 6b and 7.
An incomplete text of Rajasvalāsaṃskāra is in the exposures 5b and 6t.
Excerpts
«Begining:»
gaṃgaṇeśāya namaḥ ||
atha tripiṃḍīśrāddhaprayogaḥ ||
tīrthe gatvā śucisnātaḥ kṛtamādhyahnikakriyaḥ ||
sthalaṃ [[pra]kalpayed vidvān gomayenopalepayet ||
atha viṣṇuipūjanaṃ deśakālu smṛtvā upavītī trividhānāṃ divisthānaṃ antarikṣasthānāṃ bhūmisthānāṃ ajñātanāmagotrāṇāṃ sātvikarājasatāmasānāṃ pretānāṃ mokṣārthaṃ mama śarīra ārogyārthaṃ santatyādipratibandhanivṛtyarthaṃ ca tripiṇḍīśrāddhe adikāratāsiddhyarthaṃ mahāviṣṇoḥ pūjanaṃ kariṣye iti saṃkalpya śālagrāmopari puruṣasūktena pūjāṃ kuryāt || (fol. 1r1–6)
End
svadhāṃ vācayiṣye tyādi oṃ svadhetyantaṃ | atha prārthanā ||
divyaṃtarikṣabhūmisthāḥ sātvikā rājasās tathā |
pretā vai tāmasā ye nye śāntiṃ yacchantu tarpitāḥ ||
iti prārthya || yajamānasya(!) āśīrvādo deyaḥ || tataḥ śākapākāḥ pitṛpriyā ityādi mayā yatkṛtaṃ sātvikarājasatāmasoddeśena tripiṇḍīśrāddhaṃ tat kālāhīna (4v12–16)
=== Colophon ===x
Microfilm Details
Reel No. A 468/34
Date of Filming 25-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-05-2009
Bibliography